Declension table of ?īṣannādāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | īṣannādā | īṣannāde | īṣannādāḥ |
Vocative | īṣannāde | īṣannāde | īṣannādāḥ |
Accusative | īṣannādām | īṣannāde | īṣannādāḥ |
Instrumental | īṣannādayā | īṣannādābhyām | īṣannādābhiḥ |
Dative | īṣannādāyai | īṣannādābhyām | īṣannādābhyaḥ |
Ablative | īṣannādāyāḥ | īṣannādābhyām | īṣannādābhyaḥ |
Genitive | īṣannādāyāḥ | īṣannādayoḥ | īṣannādānām |
Locative | īṣannādāyām | īṣannādayoḥ | īṣannādāsu |