Declension table of ?idamprathamāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | idamprathamā | idamprathame | idamprathamāḥ |
Vocative | idamprathame | idamprathame | idamprathamāḥ |
Accusative | idamprathamām | idamprathame | idamprathamāḥ |
Instrumental | idamprathamayā | idamprathamābhyām | idamprathamābhiḥ |
Dative | idamprathamāyai | idamprathamābhyām | idamprathamābhyaḥ |
Ablative | idamprathamāyāḥ | idamprathamābhyām | idamprathamābhyaḥ |
Genitive | idamprathamāyāḥ | idamprathamayoḥ | idamprathamānām |
Locative | idamprathamāyām | idamprathamayoḥ | idamprathamāsu |