Declension table of ?hiṅgunāḍikā

Deva

FeminineSingularDualPlural
Nominativehiṅgunāḍikā hiṅgunāḍike hiṅgunāḍikāḥ
Vocativehiṅgunāḍike hiṅgunāḍike hiṅgunāḍikāḥ
Accusativehiṅgunāḍikām hiṅgunāḍike hiṅgunāḍikāḥ
Instrumentalhiṅgunāḍikayā hiṅgunāḍikābhyām hiṅgunāḍikābhiḥ
Dativehiṅgunāḍikāyai hiṅgunāḍikābhyām hiṅgunāḍikābhyaḥ
Ablativehiṅgunāḍikāyāḥ hiṅgunāḍikābhyām hiṅgunāḍikābhyaḥ
Genitivehiṅgunāḍikāyāḥ hiṅgunāḍikayoḥ hiṅgunāḍikānām
Locativehiṅgunāḍikāyām hiṅgunāḍikayoḥ hiṅgunāḍikāsu

Adverb -hiṅgunāḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria