Declension table of ?hastārūḍhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | hastārūḍhā | hastārūḍhe | hastārūḍhāḥ |
Vocative | hastārūḍhe | hastārūḍhe | hastārūḍhāḥ |
Accusative | hastārūḍhām | hastārūḍhe | hastārūḍhāḥ |
Instrumental | hastārūḍhayā | hastārūḍhābhyām | hastārūḍhābhiḥ |
Dative | hastārūḍhāyai | hastārūḍhābhyām | hastārūḍhābhyaḥ |
Ablative | hastārūḍhāyāḥ | hastārūḍhābhyām | hastārūḍhābhyaḥ |
Genitive | hastārūḍhāyāḥ | hastārūḍhayoḥ | hastārūḍhānām |
Locative | hastārūḍhāyām | hastārūḍhayoḥ | hastārūḍhāsu |