Declension table of ?guhāgahanavatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | guhāgahanavatā | guhāgahanavate | guhāgahanavatāḥ |
Vocative | guhāgahanavate | guhāgahanavate | guhāgahanavatāḥ |
Accusative | guhāgahanavatām | guhāgahanavate | guhāgahanavatāḥ |
Instrumental | guhāgahanavatayā | guhāgahanavatābhyām | guhāgahanavatābhiḥ |
Dative | guhāgahanavatāyai | guhāgahanavatābhyām | guhāgahanavatābhyaḥ |
Ablative | guhāgahanavatāyāḥ | guhāgahanavatābhyām | guhāgahanavatābhyaḥ |
Genitive | guhāgahanavatāyāḥ | guhāgahanavatayoḥ | guhāgahanavatānām |
Locative | guhāgahanavatāyām | guhāgahanavatayoḥ | guhāgahanavatāsu |