Declension table of ?grathitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | grathitavyā | grathitavye | grathitavyāḥ |
Vocative | grathitavye | grathitavye | grathitavyāḥ |
Accusative | grathitavyām | grathitavye | grathitavyāḥ |
Instrumental | grathitavyayā | grathitavyābhyām | grathitavyābhiḥ |
Dative | grathitavyāyai | grathitavyābhyām | grathitavyābhyaḥ |
Ablative | grathitavyāyāḥ | grathitavyābhyām | grathitavyābhyaḥ |
Genitive | grathitavyāyāḥ | grathitavyayoḥ | grathitavyānām |
Locative | grathitavyāyām | grathitavyayoḥ | grathitavyāsu |