Declension table of ?grahakuṇḍalikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | grahakuṇḍalikā | grahakuṇḍalike | grahakuṇḍalikāḥ |
Vocative | grahakuṇḍalike | grahakuṇḍalike | grahakuṇḍalikāḥ |
Accusative | grahakuṇḍalikām | grahakuṇḍalike | grahakuṇḍalikāḥ |
Instrumental | grahakuṇḍalikayā | grahakuṇḍalikābhyām | grahakuṇḍalikābhiḥ |
Dative | grahakuṇḍalikāyai | grahakuṇḍalikābhyām | grahakuṇḍalikābhyaḥ |
Ablative | grahakuṇḍalikāyāḥ | grahakuṇḍalikābhyām | grahakuṇḍalikābhyaḥ |
Genitive | grahakuṇḍalikāyāḥ | grahakuṇḍalikayoḥ | grahakuṇḍalikānām |
Locative | grahakuṇḍalikāyām | grahakuṇḍalikayoḥ | grahakuṇḍalikāsu |