Declension table of ?grāmamahiṣīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | grāmamahiṣī | grāmamahiṣyau | grāmamahiṣyaḥ |
Vocative | grāmamahiṣi | grāmamahiṣyau | grāmamahiṣyaḥ |
Accusative | grāmamahiṣīm | grāmamahiṣyau | grāmamahiṣīḥ |
Instrumental | grāmamahiṣyā | grāmamahiṣībhyām | grāmamahiṣībhiḥ |
Dative | grāmamahiṣyai | grāmamahiṣībhyām | grāmamahiṣībhyaḥ |
Ablative | grāmamahiṣyāḥ | grāmamahiṣībhyām | grāmamahiṣībhyaḥ |
Genitive | grāmamahiṣyāḥ | grāmamahiṣyoḥ | grāmamahiṣīṇām |
Locative | grāmamahiṣyām | grāmamahiṣyoḥ | grāmamahiṣīṣu |