Declension table of ?goviṣṭhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | goviṣṭhā | goviṣṭhe | goviṣṭhāḥ |
Vocative | goviṣṭhe | goviṣṭhe | goviṣṭhāḥ |
Accusative | goviṣṭhām | goviṣṭhe | goviṣṭhāḥ |
Instrumental | goviṣṭhayā | goviṣṭhābhyām | goviṣṭhābhiḥ |
Dative | goviṣṭhāyai | goviṣṭhābhyām | goviṣṭhābhyaḥ |
Ablative | goviṣṭhāyāḥ | goviṣṭhābhyām | goviṣṭhābhyaḥ |
Genitive | goviṣṭhāyāḥ | goviṣṭhayoḥ | goviṣṭhānām |
Locative | goviṣṭhāyām | goviṣṭhayoḥ | goviṣṭhāsu |