Declension table of ?gocarāntaragatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gocarāntaragatā | gocarāntaragate | gocarāntaragatāḥ |
Vocative | gocarāntaragate | gocarāntaragate | gocarāntaragatāḥ |
Accusative | gocarāntaragatām | gocarāntaragate | gocarāntaragatāḥ |
Instrumental | gocarāntaragatayā | gocarāntaragatābhyām | gocarāntaragatābhiḥ |
Dative | gocarāntaragatāyai | gocarāntaragatābhyām | gocarāntaragatābhyaḥ |
Ablative | gocarāntaragatāyāḥ | gocarāntaragatābhyām | gocarāntaragatābhyaḥ |
Genitive | gocarāntaragatāyāḥ | gocarāntaragatayoḥ | gocarāntaragatānām |
Locative | gocarāntaragatāyām | gocarāntaragatayoḥ | gocarāntaragatāsu |