Declension table of ?goṣatamāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | goṣatamā | goṣatame | goṣatamāḥ |
Vocative | goṣatame | goṣatame | goṣatamāḥ |
Accusative | goṣatamām | goṣatame | goṣatamāḥ |
Instrumental | goṣatamayā | goṣatamābhyām | goṣatamābhiḥ |
Dative | goṣatamāyai | goṣatamābhyām | goṣatamābhyaḥ |
Ablative | goṣatamāyāḥ | goṣatamābhyām | goṣatamābhyaḥ |
Genitive | goṣatamāyāḥ | goṣatamayoḥ | goṣatamānām |
Locative | goṣatamāyām | goṣatamayoḥ | goṣatamāsu |