Declension table of ?goṣṭhīśālāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | goṣṭhīśālā | goṣṭhīśāle | goṣṭhīśālāḥ |
Vocative | goṣṭhīśāle | goṣṭhīśāle | goṣṭhīśālāḥ |
Accusative | goṣṭhīśālām | goṣṭhīśāle | goṣṭhīśālāḥ |
Instrumental | goṣṭhīśālayā | goṣṭhīśālābhyām | goṣṭhīśālābhiḥ |
Dative | goṣṭhīśālāyai | goṣṭhīśālābhyām | goṣṭhīśālābhyaḥ |
Ablative | goṣṭhīśālāyāḥ | goṣṭhīśālābhyām | goṣṭhīśālābhyaḥ |
Genitive | goṣṭhīśālāyāḥ | goṣṭhīśālayoḥ | goṣṭhīśālānām |
Locative | goṣṭhīśālāyām | goṣṭhīśālayoḥ | goṣṭhīśālāsu |