Declension table of ?goṣṭhepaṭu_āDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | goṣṭhepaṭu_ā | goṣṭhepaṭu_e | goṣṭhepaṭu_āḥ |
Vocative | goṣṭhepaṭu_e | goṣṭhepaṭu_e | goṣṭhepaṭu_āḥ |
Accusative | goṣṭhepaṭu_ām | goṣṭhepaṭu_e | goṣṭhepaṭu_āḥ |
Instrumental | goṣṭhepaṭu_ayā | goṣṭhepaṭu_ābhyām | goṣṭhepaṭu_ābhiḥ |
Dative | goṣṭhepaṭu_āyai | goṣṭhepaṭu_ābhyām | goṣṭhepaṭu_ābhyaḥ |
Ablative | goṣṭhepaṭu_āyāḥ | goṣṭhepaṭu_ābhyām | goṣṭhepaṭu_ābhyaḥ |
Genitive | goṣṭhepaṭu_āyāḥ | goṣṭhepaṭu_ayoḥ | goṣṭhepaṭu_ānām |
Locative | goṣṭhepaṭu_āyām | goṣṭhepaṭu_ayoḥ | goṣṭhepaṭu_āsu |