Declension table of ?goṣṭhekṣveḍinīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | goṣṭhekṣveḍinī | goṣṭhekṣveḍinyau | goṣṭhekṣveḍinyaḥ |
Vocative | goṣṭhekṣveḍini | goṣṭhekṣveḍinyau | goṣṭhekṣveḍinyaḥ |
Accusative | goṣṭhekṣveḍinīm | goṣṭhekṣveḍinyau | goṣṭhekṣveḍinīḥ |
Instrumental | goṣṭhekṣveḍinyā | goṣṭhekṣveḍinībhyām | goṣṭhekṣveḍinībhiḥ |
Dative | goṣṭhekṣveḍinyai | goṣṭhekṣveḍinībhyām | goṣṭhekṣveḍinībhyaḥ |
Ablative | goṣṭhekṣveḍinyāḥ | goṣṭhekṣveḍinībhyām | goṣṭhekṣveḍinībhyaḥ |
Genitive | goṣṭhekṣveḍinyāḥ | goṣṭhekṣveḍinyoḥ | goṣṭhekṣveḍinīnām |
Locative | goṣṭhekṣveḍinyām | goṣṭhekṣveḍinyoḥ | goṣṭhekṣveḍinīṣu |