Declension table of ?goṣṭhekṣveḍinī

Deva

FeminineSingularDualPlural
Nominativegoṣṭhekṣveḍinī goṣṭhekṣveḍinyau goṣṭhekṣveḍinyaḥ
Vocativegoṣṭhekṣveḍini goṣṭhekṣveḍinyau goṣṭhekṣveḍinyaḥ
Accusativegoṣṭhekṣveḍinīm goṣṭhekṣveḍinyau goṣṭhekṣveḍinīḥ
Instrumentalgoṣṭhekṣveḍinyā goṣṭhekṣveḍinībhyām goṣṭhekṣveḍinībhiḥ
Dativegoṣṭhekṣveḍinyai goṣṭhekṣveḍinībhyām goṣṭhekṣveḍinībhyaḥ
Ablativegoṣṭhekṣveḍinyāḥ goṣṭhekṣveḍinībhyām goṣṭhekṣveḍinībhyaḥ
Genitivegoṣṭhekṣveḍinyāḥ goṣṭhekṣveḍinyoḥ goṣṭhekṣveḍinīnām
Locativegoṣṭhekṣveḍinyām goṣṭhekṣveḍinyoḥ goṣṭhekṣveḍinīṣu

Compound goṣṭhekṣveḍini - goṣṭhekṣveḍinī -

Adverb -goṣṭhekṣveḍini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria