Declension table of ?ghṛtalekhanīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghṛtalekhanī | ghṛtalekhanyau | ghṛtalekhanyaḥ |
Vocative | ghṛtalekhani | ghṛtalekhanyau | ghṛtalekhanyaḥ |
Accusative | ghṛtalekhanīm | ghṛtalekhanyau | ghṛtalekhanīḥ |
Instrumental | ghṛtalekhanyā | ghṛtalekhanībhyām | ghṛtalekhanībhiḥ |
Dative | ghṛtalekhanyai | ghṛtalekhanībhyām | ghṛtalekhanībhyaḥ |
Ablative | ghṛtalekhanyāḥ | ghṛtalekhanībhyām | ghṛtalekhanībhyaḥ |
Genitive | ghṛtalekhanyāḥ | ghṛtalekhanyoḥ | ghṛtalekhanīnām |
Locative | ghṛtalekhanyām | ghṛtalekhanyoḥ | ghṛtalekhanīṣu |