Declension table of ?garbhavedanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | garbhavedanā | garbhavedane | garbhavedanāḥ |
Vocative | garbhavedane | garbhavedane | garbhavedanāḥ |
Accusative | garbhavedanām | garbhavedane | garbhavedanāḥ |
Instrumental | garbhavedanayā | garbhavedanābhyām | garbhavedanābhiḥ |
Dative | garbhavedanāyai | garbhavedanābhyām | garbhavedanābhyaḥ |
Ablative | garbhavedanāyāḥ | garbhavedanābhyām | garbhavedanābhyaḥ |
Genitive | garbhavedanāyāḥ | garbhavedanayoḥ | garbhavedanānām |
Locative | garbhavedanāyām | garbhavedanayoḥ | garbhavedanāsu |