Declension table of ?gajabhakṣyā

Deva

FeminineSingularDualPlural
Nominativegajabhakṣyā gajabhakṣye gajabhakṣyāḥ
Vocativegajabhakṣye gajabhakṣye gajabhakṣyāḥ
Accusativegajabhakṣyām gajabhakṣye gajabhakṣyāḥ
Instrumentalgajabhakṣyayā gajabhakṣyābhyām gajabhakṣyābhiḥ
Dativegajabhakṣyāyai gajabhakṣyābhyām gajabhakṣyābhyaḥ
Ablativegajabhakṣyāyāḥ gajabhakṣyābhyām gajabhakṣyābhyaḥ
Genitivegajabhakṣyāyāḥ gajabhakṣyayoḥ gajabhakṣyāṇām
Locativegajabhakṣyāyām gajabhakṣyayoḥ gajabhakṣyāsu

Adverb -gajabhakṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria