Declension table of ?gajabhakṣyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gajabhakṣyā | gajabhakṣye | gajabhakṣyāḥ |
Vocative | gajabhakṣye | gajabhakṣye | gajabhakṣyāḥ |
Accusative | gajabhakṣyām | gajabhakṣye | gajabhakṣyāḥ |
Instrumental | gajabhakṣyayā | gajabhakṣyābhyām | gajabhakṣyābhiḥ |
Dative | gajabhakṣyāyai | gajabhakṣyābhyām | gajabhakṣyābhyaḥ |
Ablative | gajabhakṣyāyāḥ | gajabhakṣyābhyām | gajabhakṣyābhyaḥ |
Genitive | gajabhakṣyāyāḥ | gajabhakṣyayoḥ | gajabhakṣyāṇām |
Locative | gajabhakṣyāyām | gajabhakṣyayoḥ | gajabhakṣyāsu |