Declension table of ?gaṇadīkṣiṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gaṇadīkṣiṇī | gaṇadīkṣiṇyau | gaṇadīkṣiṇyaḥ |
Vocative | gaṇadīkṣiṇi | gaṇadīkṣiṇyau | gaṇadīkṣiṇyaḥ |
Accusative | gaṇadīkṣiṇīm | gaṇadīkṣiṇyau | gaṇadīkṣiṇīḥ |
Instrumental | gaṇadīkṣiṇyā | gaṇadīkṣiṇībhyām | gaṇadīkṣiṇībhiḥ |
Dative | gaṇadīkṣiṇyai | gaṇadīkṣiṇībhyām | gaṇadīkṣiṇībhyaḥ |
Ablative | gaṇadīkṣiṇyāḥ | gaṇadīkṣiṇībhyām | gaṇadīkṣiṇībhyaḥ |
Genitive | gaṇadīkṣiṇyāḥ | gaṇadīkṣiṇyoḥ | gaṇadīkṣiṇīnām |
Locative | gaṇadīkṣiṇyām | gaṇadīkṣiṇyoḥ | gaṇadīkṣiṇīṣu |