Declension table of ?gaṇadīkṣiṇī

Deva

FeminineSingularDualPlural
Nominativegaṇadīkṣiṇī gaṇadīkṣiṇyau gaṇadīkṣiṇyaḥ
Vocativegaṇadīkṣiṇi gaṇadīkṣiṇyau gaṇadīkṣiṇyaḥ
Accusativegaṇadīkṣiṇīm gaṇadīkṣiṇyau gaṇadīkṣiṇīḥ
Instrumentalgaṇadīkṣiṇyā gaṇadīkṣiṇībhyām gaṇadīkṣiṇībhiḥ
Dativegaṇadīkṣiṇyai gaṇadīkṣiṇībhyām gaṇadīkṣiṇībhyaḥ
Ablativegaṇadīkṣiṇyāḥ gaṇadīkṣiṇībhyām gaṇadīkṣiṇībhyaḥ
Genitivegaṇadīkṣiṇyāḥ gaṇadīkṣiṇyoḥ gaṇadīkṣiṇīnām
Locativegaṇadīkṣiṇyām gaṇadīkṣiṇyoḥ gaṇadīkṣiṇīṣu

Compound gaṇadīkṣiṇi - gaṇadīkṣiṇī -

Adverb -gaṇadīkṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria