Declension table of ?gṛhāvasthitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gṛhāvasthitā | gṛhāvasthite | gṛhāvasthitāḥ |
Vocative | gṛhāvasthite | gṛhāvasthite | gṛhāvasthitāḥ |
Accusative | gṛhāvasthitām | gṛhāvasthite | gṛhāvasthitāḥ |
Instrumental | gṛhāvasthitayā | gṛhāvasthitābhyām | gṛhāvasthitābhiḥ |
Dative | gṛhāvasthitāyai | gṛhāvasthitābhyām | gṛhāvasthitābhyaḥ |
Ablative | gṛhāvasthitāyāḥ | gṛhāvasthitābhyām | gṛhāvasthitābhyaḥ |
Genitive | gṛhāvasthitāyāḥ | gṛhāvasthitayoḥ | gṛhāvasthitānām |
Locative | gṛhāvasthitāyām | gṛhāvasthitayoḥ | gṛhāvasthitāsu |