Declension table of ?gṛhāvagrahaṇīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gṛhāvagrahaṇī | gṛhāvagrahaṇyau | gṛhāvagrahaṇyaḥ |
Vocative | gṛhāvagrahaṇi | gṛhāvagrahaṇyau | gṛhāvagrahaṇyaḥ |
Accusative | gṛhāvagrahaṇīm | gṛhāvagrahaṇyau | gṛhāvagrahaṇīḥ |
Instrumental | gṛhāvagrahaṇyā | gṛhāvagrahaṇībhyām | gṛhāvagrahaṇībhiḥ |
Dative | gṛhāvagrahaṇyai | gṛhāvagrahaṇībhyām | gṛhāvagrahaṇībhyaḥ |
Ablative | gṛhāvagrahaṇyāḥ | gṛhāvagrahaṇībhyām | gṛhāvagrahaṇībhyaḥ |
Genitive | gṛhāvagrahaṇyāḥ | gṛhāvagrahaṇyoḥ | gṛhāvagrahaṇīnām |
Locative | gṛhāvagrahaṇyām | gṛhāvagrahaṇyoḥ | gṛhāvagrahaṇīṣu |