Declension table of ?evambhūtavatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | evambhūtavatā | evambhūtavate | evambhūtavatāḥ |
Vocative | evambhūtavate | evambhūtavate | evambhūtavatāḥ |
Accusative | evambhūtavatām | evambhūtavate | evambhūtavatāḥ |
Instrumental | evambhūtavatayā | evambhūtavatābhyām | evambhūtavatābhiḥ |
Dative | evambhūtavatāyai | evambhūtavatābhyām | evambhūtavatābhyaḥ |
Ablative | evambhūtavatāyāḥ | evambhūtavatābhyām | evambhūtavatābhyaḥ |
Genitive | evambhūtavatāyāḥ | evambhūtavatayoḥ | evambhūtavatānām |
Locative | evambhūtavatāyām | evambhūtavatayoḥ | evambhūtavatāsu |