Declension table of ?evamavasthāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | evamavasthā | evamavasthe | evamavasthāḥ |
Vocative | evamavasthe | evamavasthe | evamavasthāḥ |
Accusative | evamavasthām | evamavasthe | evamavasthāḥ |
Instrumental | evamavasthayā | evamavasthābhyām | evamavasthābhiḥ |
Dative | evamavasthāyai | evamavasthābhyām | evamavasthābhyaḥ |
Ablative | evamavasthāyāḥ | evamavasthābhyām | evamavasthābhyaḥ |
Genitive | evamavasthāyāḥ | evamavasthayoḥ | evamavasthānām |
Locative | evamavasthāyām | evamavasthayoḥ | evamavasthāsu |