Declension table of ?evamātmikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | evamātmikā | evamātmike | evamātmikāḥ |
Vocative | evamātmike | evamātmike | evamātmikāḥ |
Accusative | evamātmikām | evamātmike | evamātmikāḥ |
Instrumental | evamātmikayā | evamātmikābhyām | evamātmikābhiḥ |
Dative | evamātmikāyai | evamātmikābhyām | evamātmikābhyaḥ |
Ablative | evamātmikāyāḥ | evamātmikābhyām | evamātmikābhyaḥ |
Genitive | evamātmikāyāḥ | evamātmikayoḥ | evamātmikānām |
Locative | evamātmikāyām | evamātmikayoḥ | evamātmikāsu |