Declension table of ?evaṃvṛttāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | evaṃvṛttā | evaṃvṛtte | evaṃvṛttāḥ |
Vocative | evaṃvṛtte | evaṃvṛtte | evaṃvṛttāḥ |
Accusative | evaṃvṛttām | evaṃvṛtte | evaṃvṛttāḥ |
Instrumental | evaṃvṛttayā | evaṃvṛttābhyām | evaṃvṛttābhiḥ |
Dative | evaṃvṛttāyai | evaṃvṛttābhyām | evaṃvṛttābhyaḥ |
Ablative | evaṃvṛttāyāḥ | evaṃvṛttābhyām | evaṃvṛttābhyaḥ |
Genitive | evaṃvṛttāyāḥ | evaṃvṛttayoḥ | evaṃvṛttānām |
Locative | evaṃvṛttāyām | evaṃvṛttayoḥ | evaṃvṛttāsu |