Declension table of ?evaṃsaṃsthitikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | evaṃsaṃsthitikā | evaṃsaṃsthitike | evaṃsaṃsthitikāḥ |
Vocative | evaṃsaṃsthitike | evaṃsaṃsthitike | evaṃsaṃsthitikāḥ |
Accusative | evaṃsaṃsthitikām | evaṃsaṃsthitike | evaṃsaṃsthitikāḥ |
Instrumental | evaṃsaṃsthitikayā | evaṃsaṃsthitikābhyām | evaṃsaṃsthitikābhiḥ |
Dative | evaṃsaṃsthitikāyai | evaṃsaṃsthitikābhyām | evaṃsaṃsthitikābhyaḥ |
Ablative | evaṃsaṃsthitikāyāḥ | evaṃsaṃsthitikābhyām | evaṃsaṃsthitikābhyaḥ |
Genitive | evaṃsaṃsthitikāyāḥ | evaṃsaṃsthitikayoḥ | evaṃsaṃsthitikānām |
Locative | evaṃsaṃsthitikāyām | evaṃsaṃsthitikayoḥ | evaṃsaṃsthitikāsu |