Declension table of ?evaṅkarmaṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | evaṅkarmaṇā | evaṅkarmaṇe | evaṅkarmaṇāḥ |
Vocative | evaṅkarmaṇe | evaṅkarmaṇe | evaṅkarmaṇāḥ |
Accusative | evaṅkarmaṇām | evaṅkarmaṇe | evaṅkarmaṇāḥ |
Instrumental | evaṅkarmaṇayā | evaṅkarmaṇābhyām | evaṅkarmaṇābhiḥ |
Dative | evaṅkarmaṇāyai | evaṅkarmaṇābhyām | evaṅkarmaṇābhyaḥ |
Ablative | evaṅkarmaṇāyāḥ | evaṅkarmaṇābhyām | evaṅkarmaṇābhyaḥ |
Genitive | evaṅkarmaṇāyāḥ | evaṅkarmaṇayoḥ | evaṅkarmaṇānām |
Locative | evaṅkarmaṇāyām | evaṅkarmaṇayoḥ | evaṅkarmaṇāsu |