Declension table of ?evaṅkḷptāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | evaṅkḷptā | evaṅkḷpte | evaṅkḷptāḥ |
Vocative | evaṅkḷpte | evaṅkḷpte | evaṅkḷptāḥ |
Accusative | evaṅkḷptām | evaṅkḷpte | evaṅkḷptāḥ |
Instrumental | evaṅkḷptayā | evaṅkḷptābhyām | evaṅkḷptābhiḥ |
Dative | evaṅkḷptāyai | evaṅkḷptābhyām | evaṅkḷptābhyaḥ |
Ablative | evaṅkḷptāyāḥ | evaṅkḷptābhyām | evaṅkḷptābhyaḥ |
Genitive | evaṅkḷptāyāḥ | evaṅkḷptayoḥ | evaṅkḷptānām |
Locative | evaṅkḷptāyām | evaṅkḷptayoḥ | evaṅkḷptāsu |