Declension table of ?evaṅguṇopetāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | evaṅguṇopetā | evaṅguṇopete | evaṅguṇopetāḥ |
Vocative | evaṅguṇopete | evaṅguṇopete | evaṅguṇopetāḥ |
Accusative | evaṅguṇopetām | evaṅguṇopete | evaṅguṇopetāḥ |
Instrumental | evaṅguṇopetayā | evaṅguṇopetābhyām | evaṅguṇopetābhiḥ |
Dative | evaṅguṇopetāyai | evaṅguṇopetābhyām | evaṅguṇopetābhyaḥ |
Ablative | evaṅguṇopetāyāḥ | evaṅguṇopetābhyām | evaṅguṇopetābhyaḥ |
Genitive | evaṅguṇopetāyāḥ | evaṅguṇopetayoḥ | evaṅguṇopetānām |
Locative | evaṅguṇopetāyām | evaṅguṇopetayoḥ | evaṅguṇopetāsu |