Declension table of ?evaṅguṇasampannāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | evaṅguṇasampannā | evaṅguṇasampanne | evaṅguṇasampannāḥ |
Vocative | evaṅguṇasampanne | evaṅguṇasampanne | evaṅguṇasampannāḥ |
Accusative | evaṅguṇasampannām | evaṅguṇasampanne | evaṅguṇasampannāḥ |
Instrumental | evaṅguṇasampannayā | evaṅguṇasampannābhyām | evaṅguṇasampannābhiḥ |
Dative | evaṅguṇasampannāyai | evaṅguṇasampannābhyām | evaṅguṇasampannābhyaḥ |
Ablative | evaṅguṇasampannāyāḥ | evaṅguṇasampannābhyām | evaṅguṇasampannābhyaḥ |
Genitive | evaṅguṇasampannāyāḥ | evaṅguṇasampannayoḥ | evaṅguṇasampannānām |
Locative | evaṅguṇasampannāyām | evaṅguṇasampannayoḥ | evaṅguṇasampannāsu |