Declension table of ?evaṅguṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | evaṅguṇā | evaṅguṇe | evaṅguṇāḥ |
Vocative | evaṅguṇe | evaṅguṇe | evaṅguṇāḥ |
Accusative | evaṅguṇām | evaṅguṇe | evaṅguṇāḥ |
Instrumental | evaṅguṇayā | evaṅguṇābhyām | evaṅguṇābhiḥ |
Dative | evaṅguṇāyai | evaṅguṇābhyām | evaṅguṇābhyaḥ |
Ablative | evaṅguṇāyāḥ | evaṅguṇābhyām | evaṅguṇābhyaḥ |
Genitive | evaṅguṇāyāḥ | evaṅguṇayoḥ | evaṅguṇānām |
Locative | evaṅguṇāyām | evaṅguṇayoḥ | evaṅguṇāsu |