Declension table of ?eṣaṇikāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | eṣaṇikā | eṣaṇike | eṣaṇikāḥ |
Vocative | eṣaṇike | eṣaṇike | eṣaṇikāḥ |
Accusative | eṣaṇikām | eṣaṇike | eṣaṇikāḥ |
Instrumental | eṣaṇikayā | eṣaṇikābhyām | eṣaṇikābhiḥ |
Dative | eṣaṇikāyai | eṣaṇikābhyām | eṣaṇikābhyaḥ |
Ablative | eṣaṇikāyāḥ | eṣaṇikābhyām | eṣaṇikābhyaḥ |
Genitive | eṣaṇikāyāḥ | eṣaṇikayoḥ | eṣaṇikānām |
Locative | eṣaṇikāyām | eṣaṇikayoḥ | eṣaṇikāsu |