Declension table of ?dyutimatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dyutimatā | dyutimate | dyutimatāḥ |
Vocative | dyutimate | dyutimate | dyutimatāḥ |
Accusative | dyutimatām | dyutimate | dyutimatāḥ |
Instrumental | dyutimatayā | dyutimatābhyām | dyutimatābhiḥ |
Dative | dyutimatāyai | dyutimatābhyām | dyutimatābhyaḥ |
Ablative | dyutimatāyāḥ | dyutimatābhyām | dyutimatābhyaḥ |
Genitive | dyutimatāyāḥ | dyutimatayoḥ | dyutimatānām |
Locative | dyutimatāyām | dyutimatayoḥ | dyutimatāsu |