Declension table of ?dvādaśavargīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvādaśavargīyā | dvādaśavargīye | dvādaśavargīyāḥ |
Vocative | dvādaśavargīye | dvādaśavargīye | dvādaśavargīyāḥ |
Accusative | dvādaśavargīyām | dvādaśavargīye | dvādaśavargīyāḥ |
Instrumental | dvādaśavargīyayā | dvādaśavargīyābhyām | dvādaśavargīyābhiḥ |
Dative | dvādaśavargīyāyai | dvādaśavargīyābhyām | dvādaśavargīyābhyaḥ |
Ablative | dvādaśavargīyāyāḥ | dvādaśavargīyābhyām | dvādaśavargīyābhyaḥ |
Genitive | dvādaśavargīyāyāḥ | dvādaśavargīyayoḥ | dvādaśavargīyāṇām |
Locative | dvādaśavargīyāyām | dvādaśavargīyayoḥ | dvādaśavargīyāsu |