Declension table of ?dvādaśatāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvādaśatā | dvādaśate | dvādaśatāḥ |
Vocative | dvādaśate | dvādaśate | dvādaśatāḥ |
Accusative | dvādaśatām | dvādaśate | dvādaśatāḥ |
Instrumental | dvādaśatayā | dvādaśatābhyām | dvādaśatābhiḥ |
Dative | dvādaśatāyai | dvādaśatābhyām | dvādaśatābhyaḥ |
Ablative | dvādaśatāyāḥ | dvādaśatābhyām | dvādaśatābhyaḥ |
Genitive | dvādaśatāyāḥ | dvādaśatayoḥ | dvādaśatānām |
Locative | dvādaśatāyām | dvādaśatayoḥ | dvādaśatāsu |