Declension table of ?dvāṣaṣṭitamīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dvāṣaṣṭitamī | dvāṣaṣṭitamyau | dvāṣaṣṭitamyaḥ |
Vocative | dvāṣaṣṭitami | dvāṣaṣṭitamyau | dvāṣaṣṭitamyaḥ |
Accusative | dvāṣaṣṭitamīm | dvāṣaṣṭitamyau | dvāṣaṣṭitamīḥ |
Instrumental | dvāṣaṣṭitamyā | dvāṣaṣṭitamībhyām | dvāṣaṣṭitamībhiḥ |
Dative | dvāṣaṣṭitamyai | dvāṣaṣṭitamībhyām | dvāṣaṣṭitamībhyaḥ |
Ablative | dvāṣaṣṭitamyāḥ | dvāṣaṣṭitamībhyām | dvāṣaṣṭitamībhyaḥ |
Genitive | dvāṣaṣṭitamyāḥ | dvāṣaṣṭitamyoḥ | dvāṣaṣṭitamīnām |
Locative | dvāṣaṣṭitamyām | dvāṣaṣṭitamyoḥ | dvāṣaṣṭitamīṣu |