Declension table of ?duśchidāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | duśchidā | duśchide | duśchidāḥ |
Vocative | duśchide | duśchide | duśchidāḥ |
Accusative | duśchidām | duśchide | duśchidāḥ |
Instrumental | duśchidayā | duśchidābhyām | duśchidābhiḥ |
Dative | duśchidāyai | duśchidābhyām | duśchidābhyaḥ |
Ablative | duśchidāyāḥ | duśchidābhyām | duśchidābhyaḥ |
Genitive | duśchidāyāḥ | duśchidayoḥ | duśchidānām |
Locative | duśchidāyām | duśchidayoḥ | duśchidāsu |