Declension table of ?duśchadāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | duśchadā | duśchade | duśchadāḥ |
Vocative | duśchade | duśchade | duśchadāḥ |
Accusative | duśchadām | duśchade | duśchadāḥ |
Instrumental | duśchadayā | duśchadābhyām | duśchadābhiḥ |
Dative | duśchadāyai | duśchadābhyām | duśchadābhyaḥ |
Ablative | duśchadāyāḥ | duśchadābhyām | duśchadābhyaḥ |
Genitive | duśchadāyāḥ | duśchadayoḥ | duśchadānām |
Locative | duśchadāyām | duśchadayoḥ | duśchadāsu |