Declension table of ?dūṣayāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dūṣayāṇā | dūṣayāṇe | dūṣayāṇāḥ |
Vocative | dūṣayāṇe | dūṣayāṇe | dūṣayāṇāḥ |
Accusative | dūṣayāṇām | dūṣayāṇe | dūṣayāṇāḥ |
Instrumental | dūṣayāṇayā | dūṣayāṇābhyām | dūṣayāṇābhiḥ |
Dative | dūṣayāṇāyai | dūṣayāṇābhyām | dūṣayāṇābhyaḥ |
Ablative | dūṣayāṇāyāḥ | dūṣayāṇābhyām | dūṣayāṇābhyaḥ |
Genitive | dūṣayāṇāyāḥ | dūṣayāṇayoḥ | dūṣayāṇānām |
Locative | dūṣayāṇāyām | dūṣayāṇayoḥ | dūṣayāṇāsu |