Declension table of ?dustarkamūlāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dustarkamūlā | dustarkamūle | dustarkamūlāḥ |
Vocative | dustarkamūle | dustarkamūle | dustarkamūlāḥ |
Accusative | dustarkamūlām | dustarkamūle | dustarkamūlāḥ |
Instrumental | dustarkamūlayā | dustarkamūlābhyām | dustarkamūlābhiḥ |
Dative | dustarkamūlāyai | dustarkamūlābhyām | dustarkamūlābhyaḥ |
Ablative | dustarkamūlāyāḥ | dustarkamūlābhyām | dustarkamūlābhyaḥ |
Genitive | dustarkamūlāyāḥ | dustarkamūlayoḥ | dustarkamūlānām |
Locative | dustarkamūlāyām | dustarkamūlayoḥ | dustarkamūlāsu |