Declension table of ?durviśā

Deva

FeminineSingularDualPlural
Nominativedurviśā durviśe durviśāḥ
Vocativedurviśe durviśe durviśāḥ
Accusativedurviśām durviśe durviśāḥ
Instrumentaldurviśayā durviśābhyām durviśābhiḥ
Dativedurviśāyai durviśābhyām durviśābhyaḥ
Ablativedurviśāyāḥ durviśābhyām durviśābhyaḥ
Genitivedurviśāyāḥ durviśayoḥ durviśānām
Locativedurviśāyām durviśayoḥ durviśāsu

Adverb -durviśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria