Declension table of ?durvāsopaniṣad

Deva

FeminineSingularDualPlural
Nominativedurvāsopaniṣat durvāsopaniṣadau durvāsopaniṣadaḥ
Vocativedurvāsopaniṣat durvāsopaniṣadau durvāsopaniṣadaḥ
Accusativedurvāsopaniṣadam durvāsopaniṣadau durvāsopaniṣadaḥ
Instrumentaldurvāsopaniṣadā durvāsopaniṣadbhyām durvāsopaniṣadbhiḥ
Dativedurvāsopaniṣade durvāsopaniṣadbhyām durvāsopaniṣadbhyaḥ
Ablativedurvāsopaniṣadaḥ durvāsopaniṣadbhyām durvāsopaniṣadbhyaḥ
Genitivedurvāsopaniṣadaḥ durvāsopaniṣadoḥ durvāsopaniṣadām
Locativedurvāsopaniṣadi durvāsopaniṣadoḥ durvāsopaniṣatsu

Compound durvāsopaniṣat -

Adverb -durvāsopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria