Declension table of ?durniyantu_ā

Deva

FeminineSingularDualPlural
Nominativedurniyantu_ā durniyantu_e durniyantu_āḥ
Vocativedurniyantu_e durniyantu_e durniyantu_āḥ
Accusativedurniyantu_ām durniyantu_e durniyantu_āḥ
Instrumentaldurniyantu_ayā durniyantu_ābhyām durniyantu_ābhiḥ
Dativedurniyantu_āyai durniyantu_ābhyām durniyantu_ābhyaḥ
Ablativedurniyantu_āyāḥ durniyantu_ābhyām durniyantu_ābhyaḥ
Genitivedurniyantu_āyāḥ durniyantu_ayoḥ durniyantu_ānām
Locativedurniyantu_āyām durniyantu_ayoḥ durniyantu_āsu

Adverb -durniyantu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria