Declension table of ?durmadāndhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | durmadāndhā | durmadāndhe | durmadāndhāḥ |
Vocative | durmadāndhe | durmadāndhe | durmadāndhāḥ |
Accusative | durmadāndhām | durmadāndhe | durmadāndhāḥ |
Instrumental | durmadāndhayā | durmadāndhābhyām | durmadāndhābhiḥ |
Dative | durmadāndhāyai | durmadāndhābhyām | durmadāndhābhyaḥ |
Ablative | durmadāndhāyāḥ | durmadāndhābhyām | durmadāndhābhyaḥ |
Genitive | durmadāndhāyāḥ | durmadāndhayoḥ | durmadāndhānām |
Locative | durmadāndhāyām | durmadāndhayoḥ | durmadāndhāsu |