Declension table of ?durgāsāvitrī

Deva

FeminineSingularDualPlural
Nominativedurgāsāvitrī durgāsāvitryau durgāsāvitryaḥ
Vocativedurgāsāvitri durgāsāvitryau durgāsāvitryaḥ
Accusativedurgāsāvitrīm durgāsāvitryau durgāsāvitrīḥ
Instrumentaldurgāsāvitryā durgāsāvitrībhyām durgāsāvitrībhiḥ
Dativedurgāsāvitryai durgāsāvitrībhyām durgāsāvitrībhyaḥ
Ablativedurgāsāvitryāḥ durgāsāvitrībhyām durgāsāvitrībhyaḥ
Genitivedurgāsāvitryāḥ durgāsāvitryoḥ durgāsāvitrīṇām
Locativedurgāsāvitryām durgāsāvitryoḥ durgāsāvitrīṣu

Compound durgāsāvitri - durgāsāvitrī -

Adverb -durgāsāvitri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria