Declension table of ?durgāsandehabhedikā

Deva

FeminineSingularDualPlural
Nominativedurgāsandehabhedikā durgāsandehabhedike durgāsandehabhedikāḥ
Vocativedurgāsandehabhedike durgāsandehabhedike durgāsandehabhedikāḥ
Accusativedurgāsandehabhedikām durgāsandehabhedike durgāsandehabhedikāḥ
Instrumentaldurgāsandehabhedikayā durgāsandehabhedikābhyām durgāsandehabhedikābhiḥ
Dativedurgāsandehabhedikāyai durgāsandehabhedikābhyām durgāsandehabhedikābhyaḥ
Ablativedurgāsandehabhedikāyāḥ durgāsandehabhedikābhyām durgāsandehabhedikābhyaḥ
Genitivedurgāsandehabhedikāyāḥ durgāsandehabhedikayoḥ durgāsandehabhedikānām
Locativedurgāsandehabhedikāyām durgāsandehabhedikayoḥ durgāsandehabhedikāsu

Adverb -durgāsandehabhedikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria