Declension table of ?duṣprekṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeduṣprekṣaṇīyā duṣprekṣaṇīye duṣprekṣaṇīyāḥ
Vocativeduṣprekṣaṇīye duṣprekṣaṇīye duṣprekṣaṇīyāḥ
Accusativeduṣprekṣaṇīyām duṣprekṣaṇīye duṣprekṣaṇīyāḥ
Instrumentalduṣprekṣaṇīyayā duṣprekṣaṇīyābhyām duṣprekṣaṇīyābhiḥ
Dativeduṣprekṣaṇīyāyai duṣprekṣaṇīyābhyām duṣprekṣaṇīyābhyaḥ
Ablativeduṣprekṣaṇīyāyāḥ duṣprekṣaṇīyābhyām duṣprekṣaṇīyābhyaḥ
Genitiveduṣprekṣaṇīyāyāḥ duṣprekṣaṇīyayoḥ duṣprekṣaṇīyānām
Locativeduṣprekṣaṇīyāyām duṣprekṣaṇīyayoḥ duṣprekṣaṇīyāsu

Adverb -duṣprekṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria