Declension table of ?duṣprekṣaṇīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | duṣprekṣaṇīyā | duṣprekṣaṇīye | duṣprekṣaṇīyāḥ |
Vocative | duṣprekṣaṇīye | duṣprekṣaṇīye | duṣprekṣaṇīyāḥ |
Accusative | duṣprekṣaṇīyām | duṣprekṣaṇīye | duṣprekṣaṇīyāḥ |
Instrumental | duṣprekṣaṇīyayā | duṣprekṣaṇīyābhyām | duṣprekṣaṇīyābhiḥ |
Dative | duṣprekṣaṇīyāyai | duṣprekṣaṇīyābhyām | duṣprekṣaṇīyābhyaḥ |
Ablative | duṣprekṣaṇīyāyāḥ | duṣprekṣaṇīyābhyām | duṣprekṣaṇīyābhyaḥ |
Genitive | duṣprekṣaṇīyāyāḥ | duṣprekṣaṇīyayoḥ | duṣprekṣaṇīyānām |
Locative | duṣprekṣaṇīyāyām | duṣprekṣaṇīyayoḥ | duṣprekṣaṇīyāsu |