Declension table of ?duṣprasādāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | duṣprasādā | duṣprasāde | duṣprasādāḥ |
Vocative | duṣprasāde | duṣprasāde | duṣprasādāḥ |
Accusative | duṣprasādām | duṣprasāde | duṣprasādāḥ |
Instrumental | duṣprasādayā | duṣprasādābhyām | duṣprasādābhiḥ |
Dative | duṣprasādāyai | duṣprasādābhyām | duṣprasādābhyaḥ |
Ablative | duṣprasādāyāḥ | duṣprasādābhyām | duṣprasādābhyaḥ |
Genitive | duṣprasādāyāḥ | duṣprasādayoḥ | duṣprasādānām |
Locative | duṣprasādāyām | duṣprasādayoḥ | duṣprasādāsu |