Declension table of ?duṣṭātmanāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | duṣṭātmanā | duṣṭātmane | duṣṭātmanāḥ |
Vocative | duṣṭātmane | duṣṭātmane | duṣṭātmanāḥ |
Accusative | duṣṭātmanām | duṣṭātmane | duṣṭātmanāḥ |
Instrumental | duṣṭātmanayā | duṣṭātmanābhyām | duṣṭātmanābhiḥ |
Dative | duṣṭātmanāyai | duṣṭātmanābhyām | duṣṭātmanābhyaḥ |
Ablative | duṣṭātmanāyāḥ | duṣṭātmanābhyām | duṣṭātmanābhyaḥ |
Genitive | duṣṭātmanāyāḥ | duṣṭātmanayoḥ | duṣṭātmanānām |
Locative | duṣṭātmanāyām | duṣṭātmanayoḥ | duṣṭātmanāsu |