Declension table of ?duḥṣṭutiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | duḥṣṭutiḥ | duḥṣṭutī | duḥṣṭutayaḥ |
Vocative | duḥṣṭute | duḥṣṭutī | duḥṣṭutayaḥ |
Accusative | duḥṣṭutim | duḥṣṭutī | duḥṣṭutīḥ |
Instrumental | duḥṣṭutyā | duḥṣṭutibhyām | duḥṣṭutibhiḥ |
Dative | duḥṣṭutyai duḥṣṭutaye | duḥṣṭutibhyām | duḥṣṭutibhyaḥ |
Ablative | duḥṣṭutyāḥ duḥṣṭuteḥ | duḥṣṭutibhyām | duḥṣṭutibhyaḥ |
Genitive | duḥṣṭutyāḥ duḥṣṭuteḥ | duḥṣṭutyoḥ | duḥṣṭutīnām |
Locative | duḥṣṭutyām duḥṣṭutau | duḥṣṭutyoḥ | duḥṣṭutiṣu |