Declension table of ?dīrghavarṣābhūDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dīrghavarṣābhūḥ | dīrghavarṣābhuvau | dīrghavarṣābhuvaḥ |
Vocative | dīrghavarṣābhūḥ dīrghavarṣābhu | dīrghavarṣābhuvau | dīrghavarṣābhuvaḥ |
Accusative | dīrghavarṣābhuvam | dīrghavarṣābhuvau | dīrghavarṣābhuvaḥ |
Instrumental | dīrghavarṣābhuvā | dīrghavarṣābhūbhyām | dīrghavarṣābhūbhiḥ |
Dative | dīrghavarṣābhuvai dīrghavarṣābhuve | dīrghavarṣābhūbhyām | dīrghavarṣābhūbhyaḥ |
Ablative | dīrghavarṣābhuvāḥ dīrghavarṣābhuvaḥ | dīrghavarṣābhūbhyām | dīrghavarṣābhūbhyaḥ |
Genitive | dīrghavarṣābhuvāḥ dīrghavarṣābhuvaḥ | dīrghavarṣābhuvoḥ | dīrghavarṣābhūṇām dīrghavarṣābhuvām |
Locative | dīrghavarṣābhuvi dīrghavarṣābhuvām | dīrghavarṣābhuvoḥ | dīrghavarṣābhūṣu |